Declension table of ?vaiśyakarmapustaka

Deva

NeuterSingularDualPlural
Nominativevaiśyakarmapustakam vaiśyakarmapustake vaiśyakarmapustakāni
Vocativevaiśyakarmapustaka vaiśyakarmapustake vaiśyakarmapustakāni
Accusativevaiśyakarmapustakam vaiśyakarmapustake vaiśyakarmapustakāni
Instrumentalvaiśyakarmapustakena vaiśyakarmapustakābhyām vaiśyakarmapustakaiḥ
Dativevaiśyakarmapustakāya vaiśyakarmapustakābhyām vaiśyakarmapustakebhyaḥ
Ablativevaiśyakarmapustakāt vaiśyakarmapustakābhyām vaiśyakarmapustakebhyaḥ
Genitivevaiśyakarmapustakasya vaiśyakarmapustakayoḥ vaiśyakarmapustakānām
Locativevaiśyakarmapustake vaiśyakarmapustakayoḥ vaiśyakarmapustakeṣu

Compound vaiśyakarmapustaka -

Adverb -vaiśyakarmapustakam -vaiśyakarmapustakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria