Declension table of ?vaiśyakarman

Deva

NeuterSingularDualPlural
Nominativevaiśyakarma vaiśyakarmaṇī vaiśyakarmāṇi
Vocativevaiśyakarman vaiśyakarma vaiśyakarmaṇī vaiśyakarmāṇi
Accusativevaiśyakarma vaiśyakarmaṇī vaiśyakarmāṇi
Instrumentalvaiśyakarmaṇā vaiśyakarmabhyām vaiśyakarmabhiḥ
Dativevaiśyakarmaṇe vaiśyakarmabhyām vaiśyakarmabhyaḥ
Ablativevaiśyakarmaṇaḥ vaiśyakarmabhyām vaiśyakarmabhyaḥ
Genitivevaiśyakarmaṇaḥ vaiśyakarmaṇoḥ vaiśyakarmaṇām
Locativevaiśyakarmaṇi vaiśyakarmaṇoḥ vaiśyakarmasu

Compound vaiśyakarma -

Adverb -vaiśyakarma -vaiśyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria