Declension table of ?vaiśyakanyā

Deva

FeminineSingularDualPlural
Nominativevaiśyakanyā vaiśyakanye vaiśyakanyāḥ
Vocativevaiśyakanye vaiśyakanye vaiśyakanyāḥ
Accusativevaiśyakanyām vaiśyakanye vaiśyakanyāḥ
Instrumentalvaiśyakanyayā vaiśyakanyābhyām vaiśyakanyābhiḥ
Dativevaiśyakanyāyai vaiśyakanyābhyām vaiśyakanyābhyaḥ
Ablativevaiśyakanyāyāḥ vaiśyakanyābhyām vaiśyakanyābhyaḥ
Genitivevaiśyakanyāyāḥ vaiśyakanyayoḥ vaiśyakanyānām
Locativevaiśyakanyāyām vaiśyakanyayoḥ vaiśyakanyāsu

Adverb -vaiśyakanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria