Declension table of ?vaiśyajātīya

Deva

MasculineSingularDualPlural
Nominativevaiśyajātīyaḥ vaiśyajātīyau vaiśyajātīyāḥ
Vocativevaiśyajātīya vaiśyajātīyau vaiśyajātīyāḥ
Accusativevaiśyajātīyam vaiśyajātīyau vaiśyajātīyān
Instrumentalvaiśyajātīyena vaiśyajātīyābhyām vaiśyajātīyaiḥ vaiśyajātīyebhiḥ
Dativevaiśyajātīyāya vaiśyajātīyābhyām vaiśyajātīyebhyaḥ
Ablativevaiśyajātīyāt vaiśyajātīyābhyām vaiśyajātīyebhyaḥ
Genitivevaiśyajātīyasya vaiśyajātīyayoḥ vaiśyajātīyānām
Locativevaiśyajātīye vaiśyajātīyayoḥ vaiśyajātīyeṣu

Compound vaiśyajātīya -

Adverb -vaiśyajātīyam -vaiśyajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria