Declension table of ?vaiśyaghna

Deva

MasculineSingularDualPlural
Nominativevaiśyaghnaḥ vaiśyaghnau vaiśyaghnāḥ
Vocativevaiśyaghna vaiśyaghnau vaiśyaghnāḥ
Accusativevaiśyaghnam vaiśyaghnau vaiśyaghnān
Instrumentalvaiśyaghnena vaiśyaghnābhyām vaiśyaghnaiḥ vaiśyaghnebhiḥ
Dativevaiśyaghnāya vaiśyaghnābhyām vaiśyaghnebhyaḥ
Ablativevaiśyaghnāt vaiśyaghnābhyām vaiśyaghnebhyaḥ
Genitivevaiśyaghnasya vaiśyaghnayoḥ vaiśyaghnānām
Locativevaiśyaghne vaiśyaghnayoḥ vaiśyaghneṣu

Compound vaiśyaghna -

Adverb -vaiśyaghnam -vaiśyaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria