Declension table of ?vaiśyadhvaṃsin

Deva

NeuterSingularDualPlural
Nominativevaiśyadhvaṃsi vaiśyadhvaṃsinī vaiśyadhvaṃsīni
Vocativevaiśyadhvaṃsin vaiśyadhvaṃsi vaiśyadhvaṃsinī vaiśyadhvaṃsīni
Accusativevaiśyadhvaṃsi vaiśyadhvaṃsinī vaiśyadhvaṃsīni
Instrumentalvaiśyadhvaṃsinā vaiśyadhvaṃsibhyām vaiśyadhvaṃsibhiḥ
Dativevaiśyadhvaṃsine vaiśyadhvaṃsibhyām vaiśyadhvaṃsibhyaḥ
Ablativevaiśyadhvaṃsinaḥ vaiśyadhvaṃsibhyām vaiśyadhvaṃsibhyaḥ
Genitivevaiśyadhvaṃsinaḥ vaiśyadhvaṃsinoḥ vaiśyadhvaṃsinām
Locativevaiśyadhvaṃsini vaiśyadhvaṃsinoḥ vaiśyadhvaṃsiṣu

Compound vaiśyadhvaṃsi -

Adverb -vaiśyadhvaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria