Declension table of vaiśya

Deva

MasculineSingularDualPlural
Nominativevaiśyaḥ vaiśyau vaiśyāḥ
Vocativevaiśya vaiśyau vaiśyāḥ
Accusativevaiśyam vaiśyau vaiśyān
Instrumentalvaiśyena vaiśyābhyām vaiśyaiḥ vaiśyebhiḥ
Dativevaiśyāya vaiśyābhyām vaiśyebhyaḥ
Ablativevaiśyāt vaiśyābhyām vaiśyebhyaḥ
Genitivevaiśyasya vaiśyayoḥ vaiśyānām
Locativevaiśye vaiśyayoḥ vaiśyeṣu

Compound vaiśya -

Adverb -vaiśyam -vaiśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria