Declension table of ?vaiśvasṛjaprayoga

Deva

MasculineSingularDualPlural
Nominativevaiśvasṛjaprayogaḥ vaiśvasṛjaprayogau vaiśvasṛjaprayogāḥ
Vocativevaiśvasṛjaprayoga vaiśvasṛjaprayogau vaiśvasṛjaprayogāḥ
Accusativevaiśvasṛjaprayogam vaiśvasṛjaprayogau vaiśvasṛjaprayogān
Instrumentalvaiśvasṛjaprayogeṇa vaiśvasṛjaprayogābhyām vaiśvasṛjaprayogaiḥ vaiśvasṛjaprayogebhiḥ
Dativevaiśvasṛjaprayogāya vaiśvasṛjaprayogābhyām vaiśvasṛjaprayogebhyaḥ
Ablativevaiśvasṛjaprayogāt vaiśvasṛjaprayogābhyām vaiśvasṛjaprayogebhyaḥ
Genitivevaiśvasṛjaprayogasya vaiśvasṛjaprayogayoḥ vaiśvasṛjaprayogāṇām
Locativevaiśvasṛjaprayoge vaiśvasṛjaprayogayoḥ vaiśvasṛjaprayogeṣu

Compound vaiśvasṛjaprayoga -

Adverb -vaiśvasṛjaprayogam -vaiśvasṛjaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria