Declension table of ?vaiśvasṛjacayanaprayoga

Deva

MasculineSingularDualPlural
Nominativevaiśvasṛjacayanaprayogaḥ vaiśvasṛjacayanaprayogau vaiśvasṛjacayanaprayogāḥ
Vocativevaiśvasṛjacayanaprayoga vaiśvasṛjacayanaprayogau vaiśvasṛjacayanaprayogāḥ
Accusativevaiśvasṛjacayanaprayogam vaiśvasṛjacayanaprayogau vaiśvasṛjacayanaprayogān
Instrumentalvaiśvasṛjacayanaprayogeṇa vaiśvasṛjacayanaprayogābhyām vaiśvasṛjacayanaprayogaiḥ vaiśvasṛjacayanaprayogebhiḥ
Dativevaiśvasṛjacayanaprayogāya vaiśvasṛjacayanaprayogābhyām vaiśvasṛjacayanaprayogebhyaḥ
Ablativevaiśvasṛjacayanaprayogāt vaiśvasṛjacayanaprayogābhyām vaiśvasṛjacayanaprayogebhyaḥ
Genitivevaiśvasṛjacayanaprayogasya vaiśvasṛjacayanaprayogayoḥ vaiśvasṛjacayanaprayogāṇām
Locativevaiśvasṛjacayanaprayoge vaiśvasṛjacayanaprayogayoḥ vaiśvasṛjacayanaprayogeṣu

Compound vaiśvasṛjacayanaprayoga -

Adverb -vaiśvasṛjacayanaprayogam -vaiśvasṛjacayanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria