Declension table of ?vaiśvamanasa

Deva

NeuterSingularDualPlural
Nominativevaiśvamanasam vaiśvamanase vaiśvamanasāni
Vocativevaiśvamanasa vaiśvamanase vaiśvamanasāni
Accusativevaiśvamanasam vaiśvamanase vaiśvamanasāni
Instrumentalvaiśvamanasena vaiśvamanasābhyām vaiśvamanasaiḥ
Dativevaiśvamanasāya vaiśvamanasābhyām vaiśvamanasebhyaḥ
Ablativevaiśvamanasāt vaiśvamanasābhyām vaiśvamanasebhyaḥ
Genitivevaiśvamanasasya vaiśvamanasayoḥ vaiśvamanasānām
Locativevaiśvamanase vaiśvamanasayoḥ vaiśvamanaseṣu

Compound vaiśvamanasa -

Adverb -vaiśvamanasam -vaiśvamanasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria