Declension table of ?vaiśvamānavabhaktā

Deva

FeminineSingularDualPlural
Nominativevaiśvamānavabhaktā vaiśvamānavabhakte vaiśvamānavabhaktāḥ
Vocativevaiśvamānavabhakte vaiśvamānavabhakte vaiśvamānavabhaktāḥ
Accusativevaiśvamānavabhaktām vaiśvamānavabhakte vaiśvamānavabhaktāḥ
Instrumentalvaiśvamānavabhaktayā vaiśvamānavabhaktābhyām vaiśvamānavabhaktābhiḥ
Dativevaiśvamānavabhaktāyai vaiśvamānavabhaktābhyām vaiśvamānavabhaktābhyaḥ
Ablativevaiśvamānavabhaktāyāḥ vaiśvamānavabhaktābhyām vaiśvamānavabhaktābhyaḥ
Genitivevaiśvamānavabhaktāyāḥ vaiśvamānavabhaktayoḥ vaiśvamānavabhaktānām
Locativevaiśvamānavabhaktāyām vaiśvamānavabhaktayoḥ vaiśvamānavabhaktāsu

Adverb -vaiśvamānavabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria