Declension table of ?vaiśvamānavabhakta

Deva

NeuterSingularDualPlural
Nominativevaiśvamānavabhaktam vaiśvamānavabhakte vaiśvamānavabhaktāni
Vocativevaiśvamānavabhakta vaiśvamānavabhakte vaiśvamānavabhaktāni
Accusativevaiśvamānavabhaktam vaiśvamānavabhakte vaiśvamānavabhaktāni
Instrumentalvaiśvamānavabhaktena vaiśvamānavabhaktābhyām vaiśvamānavabhaktaiḥ
Dativevaiśvamānavabhaktāya vaiśvamānavabhaktābhyām vaiśvamānavabhaktebhyaḥ
Ablativevaiśvamānavabhaktāt vaiśvamānavabhaktābhyām vaiśvamānavabhaktebhyaḥ
Genitivevaiśvamānavabhaktasya vaiśvamānavabhaktayoḥ vaiśvamānavabhaktānām
Locativevaiśvamānavabhakte vaiśvamānavabhaktayoḥ vaiśvamānavabhakteṣu

Compound vaiśvamānavabhakta -

Adverb -vaiśvamānavabhaktam -vaiśvamānavabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria