Declension table of ?vaiśvamānava

Deva

MasculineSingularDualPlural
Nominativevaiśvamānavaḥ vaiśvamānavau vaiśvamānavāḥ
Vocativevaiśvamānava vaiśvamānavau vaiśvamānavāḥ
Accusativevaiśvamānavam vaiśvamānavau vaiśvamānavān
Instrumentalvaiśvamānavena vaiśvamānavābhyām vaiśvamānavaiḥ vaiśvamānavebhiḥ
Dativevaiśvamānavāya vaiśvamānavābhyām vaiśvamānavebhyaḥ
Ablativevaiśvamānavāt vaiśvamānavābhyām vaiśvamānavebhyaḥ
Genitivevaiśvamānavasya vaiśvamānavayoḥ vaiśvamānavānām
Locativevaiśvamānave vaiśvamānavayoḥ vaiśvamānaveṣu

Compound vaiśvamānava -

Adverb -vaiśvamānavam -vaiśvamānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria