Declension table of ?vaiśvalopī

Deva

FeminineSingularDualPlural
Nominativevaiśvalopī vaiśvalopyau vaiśvalopyaḥ
Vocativevaiśvalopi vaiśvalopyau vaiśvalopyaḥ
Accusativevaiśvalopīm vaiśvalopyau vaiśvalopīḥ
Instrumentalvaiśvalopyā vaiśvalopībhyām vaiśvalopībhiḥ
Dativevaiśvalopyai vaiśvalopībhyām vaiśvalopībhyaḥ
Ablativevaiśvalopyāḥ vaiśvalopībhyām vaiśvalopībhyaḥ
Genitivevaiśvalopyāḥ vaiśvalopyoḥ vaiśvalopīnām
Locativevaiśvalopyām vaiśvalopyoḥ vaiśvalopīṣu

Compound vaiśvalopi - vaiśvalopī -

Adverb -vaiśvalopi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria