Declension table of ?vaiśvalopa

Deva

NeuterSingularDualPlural
Nominativevaiśvalopam vaiśvalope vaiśvalopāni
Vocativevaiśvalopa vaiśvalope vaiśvalopāni
Accusativevaiśvalopam vaiśvalope vaiśvalopāni
Instrumentalvaiśvalopena vaiśvalopābhyām vaiśvalopaiḥ
Dativevaiśvalopāya vaiśvalopābhyām vaiśvalopebhyaḥ
Ablativevaiśvalopāt vaiśvalopābhyām vaiśvalopebhyaḥ
Genitivevaiśvalopasya vaiśvalopayoḥ vaiśvalopānām
Locativevaiśvalope vaiśvalopayoḥ vaiśvalopeṣu

Compound vaiśvalopa -

Adverb -vaiśvalopam -vaiśvalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria