Declension table of ?vaiśvalopa

Deva

MasculineSingularDualPlural
Nominativevaiśvalopaḥ vaiśvalopau vaiśvalopāḥ
Vocativevaiśvalopa vaiśvalopau vaiśvalopāḥ
Accusativevaiśvalopam vaiśvalopau vaiśvalopān
Instrumentalvaiśvalopena vaiśvalopābhyām vaiśvalopaiḥ vaiśvalopebhiḥ
Dativevaiśvalopāya vaiśvalopābhyām vaiśvalopebhyaḥ
Ablativevaiśvalopāt vaiśvalopābhyām vaiśvalopebhyaḥ
Genitivevaiśvalopasya vaiśvalopayoḥ vaiśvalopānām
Locativevaiśvalope vaiśvalopayoḥ vaiśvalopeṣu

Compound vaiśvalopa -

Adverb -vaiśvalopam -vaiśvalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria