Declension table of ?vaiśvakathikā

Deva

FeminineSingularDualPlural
Nominativevaiśvakathikā vaiśvakathike vaiśvakathikāḥ
Vocativevaiśvakathike vaiśvakathike vaiśvakathikāḥ
Accusativevaiśvakathikām vaiśvakathike vaiśvakathikāḥ
Instrumentalvaiśvakathikayā vaiśvakathikābhyām vaiśvakathikābhiḥ
Dativevaiśvakathikāyai vaiśvakathikābhyām vaiśvakathikābhyaḥ
Ablativevaiśvakathikāyāḥ vaiśvakathikābhyām vaiśvakathikābhyaḥ
Genitivevaiśvakathikāyāḥ vaiśvakathikayoḥ vaiśvakathikānām
Locativevaiśvakathikāyām vaiśvakathikayoḥ vaiśvakathikāsu

Adverb -vaiśvakathikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria