Declension table of ?vaiśvakarmaṇī

Deva

FeminineSingularDualPlural
Nominativevaiśvakarmaṇī vaiśvakarmaṇyau vaiśvakarmaṇyaḥ
Vocativevaiśvakarmaṇi vaiśvakarmaṇyau vaiśvakarmaṇyaḥ
Accusativevaiśvakarmaṇīm vaiśvakarmaṇyau vaiśvakarmaṇīḥ
Instrumentalvaiśvakarmaṇyā vaiśvakarmaṇībhyām vaiśvakarmaṇībhiḥ
Dativevaiśvakarmaṇyai vaiśvakarmaṇībhyām vaiśvakarmaṇībhyaḥ
Ablativevaiśvakarmaṇyāḥ vaiśvakarmaṇībhyām vaiśvakarmaṇībhyaḥ
Genitivevaiśvakarmaṇyāḥ vaiśvakarmaṇyoḥ vaiśvakarmaṇīnām
Locativevaiśvakarmaṇyām vaiśvakarmaṇyoḥ vaiśvakarmaṇīṣu

Compound vaiśvakarmaṇi - vaiśvakarmaṇī -

Adverb -vaiśvakarmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria