Declension table of ?vaiśvakarmaṇa

Deva

NeuterSingularDualPlural
Nominativevaiśvakarmaṇam vaiśvakarmaṇe vaiśvakarmaṇāni
Vocativevaiśvakarmaṇa vaiśvakarmaṇe vaiśvakarmaṇāni
Accusativevaiśvakarmaṇam vaiśvakarmaṇe vaiśvakarmaṇāni
Instrumentalvaiśvakarmaṇena vaiśvakarmaṇābhyām vaiśvakarmaṇaiḥ
Dativevaiśvakarmaṇāya vaiśvakarmaṇābhyām vaiśvakarmaṇebhyaḥ
Ablativevaiśvakarmaṇāt vaiśvakarmaṇābhyām vaiśvakarmaṇebhyaḥ
Genitivevaiśvakarmaṇasya vaiśvakarmaṇayoḥ vaiśvakarmaṇānām
Locativevaiśvakarmaṇe vaiśvakarmaṇayoḥ vaiśvakarmaṇeṣu

Compound vaiśvakarmaṇa -

Adverb -vaiśvakarmaṇam -vaiśvakarmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria