Declension table of ?vaiśvakarmaṇa

Deva

MasculineSingularDualPlural
Nominativevaiśvakarmaṇaḥ vaiśvakarmaṇau vaiśvakarmaṇāḥ
Vocativevaiśvakarmaṇa vaiśvakarmaṇau vaiśvakarmaṇāḥ
Accusativevaiśvakarmaṇam vaiśvakarmaṇau vaiśvakarmaṇān
Instrumentalvaiśvakarmaṇena vaiśvakarmaṇābhyām vaiśvakarmaṇaiḥ vaiśvakarmaṇebhiḥ
Dativevaiśvakarmaṇāya vaiśvakarmaṇābhyām vaiśvakarmaṇebhyaḥ
Ablativevaiśvakarmaṇāt vaiśvakarmaṇābhyām vaiśvakarmaṇebhyaḥ
Genitivevaiśvakarmaṇasya vaiśvakarmaṇayoḥ vaiśvakarmaṇānām
Locativevaiśvakarmaṇe vaiśvakarmaṇayoḥ vaiśvakarmaṇeṣu

Compound vaiśvakarmaṇa -

Adverb -vaiśvakarmaṇam -vaiśvakarmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria