Declension table of ?vaiśvajyotiṣa

Deva

NeuterSingularDualPlural
Nominativevaiśvajyotiṣam vaiśvajyotiṣe vaiśvajyotiṣāṇi
Vocativevaiśvajyotiṣa vaiśvajyotiṣe vaiśvajyotiṣāṇi
Accusativevaiśvajyotiṣam vaiśvajyotiṣe vaiśvajyotiṣāṇi
Instrumentalvaiśvajyotiṣeṇa vaiśvajyotiṣābhyām vaiśvajyotiṣaiḥ
Dativevaiśvajyotiṣāya vaiśvajyotiṣābhyām vaiśvajyotiṣebhyaḥ
Ablativevaiśvajyotiṣāt vaiśvajyotiṣābhyām vaiśvajyotiṣebhyaḥ
Genitivevaiśvajyotiṣasya vaiśvajyotiṣayoḥ vaiśvajyotiṣāṇām
Locativevaiśvajyotiṣe vaiśvajyotiṣayoḥ vaiśvajyotiṣeṣu

Compound vaiśvajyotiṣa -

Adverb -vaiśvajyotiṣam -vaiśvajyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria