Declension table of ?vaiśvajitā

Deva

FeminineSingularDualPlural
Nominativevaiśvajitā vaiśvajite vaiśvajitāḥ
Vocativevaiśvajite vaiśvajite vaiśvajitāḥ
Accusativevaiśvajitām vaiśvajite vaiśvajitāḥ
Instrumentalvaiśvajitayā vaiśvajitābhyām vaiśvajitābhiḥ
Dativevaiśvajitāyai vaiśvajitābhyām vaiśvajitābhyaḥ
Ablativevaiśvajitāyāḥ vaiśvajitābhyām vaiśvajitābhyaḥ
Genitivevaiśvajitāyāḥ vaiśvajitayoḥ vaiśvajitānām
Locativevaiśvajitāyām vaiśvajitayoḥ vaiśvajitāsu

Adverb -vaiśvajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria