Declension table of ?vaiśvajita

Deva

MasculineSingularDualPlural
Nominativevaiśvajitaḥ vaiśvajitau vaiśvajitāḥ
Vocativevaiśvajita vaiśvajitau vaiśvajitāḥ
Accusativevaiśvajitam vaiśvajitau vaiśvajitān
Instrumentalvaiśvajitena vaiśvajitābhyām vaiśvajitaiḥ vaiśvajitebhiḥ
Dativevaiśvajitāya vaiśvajitābhyām vaiśvajitebhyaḥ
Ablativevaiśvajitāt vaiśvajitābhyām vaiśvajitebhyaḥ
Genitivevaiśvajitasya vaiśvajitayoḥ vaiśvajitānām
Locativevaiśvajite vaiśvajitayoḥ vaiśvajiteṣu

Compound vaiśvajita -

Adverb -vaiśvajitam -vaiśvajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria