Declension table of ?vaiśvadhenavabhaktā

Deva

FeminineSingularDualPlural
Nominativevaiśvadhenavabhaktā vaiśvadhenavabhakte vaiśvadhenavabhaktāḥ
Vocativevaiśvadhenavabhakte vaiśvadhenavabhakte vaiśvadhenavabhaktāḥ
Accusativevaiśvadhenavabhaktām vaiśvadhenavabhakte vaiśvadhenavabhaktāḥ
Instrumentalvaiśvadhenavabhaktayā vaiśvadhenavabhaktābhyām vaiśvadhenavabhaktābhiḥ
Dativevaiśvadhenavabhaktāyai vaiśvadhenavabhaktābhyām vaiśvadhenavabhaktābhyaḥ
Ablativevaiśvadhenavabhaktāyāḥ vaiśvadhenavabhaktābhyām vaiśvadhenavabhaktābhyaḥ
Genitivevaiśvadhenavabhaktāyāḥ vaiśvadhenavabhaktayoḥ vaiśvadhenavabhaktānām
Locativevaiśvadhenavabhaktāyām vaiśvadhenavabhaktayoḥ vaiśvadhenavabhaktāsu

Adverb -vaiśvadhenavabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria