Declension table of ?vaiśvadhā

Deva

FeminineSingularDualPlural
Nominativevaiśvadhā vaiśvadhe vaiśvadhāḥ
Vocativevaiśvadhe vaiśvadhe vaiśvadhāḥ
Accusativevaiśvadhām vaiśvadhe vaiśvadhāḥ
Instrumentalvaiśvadhayā vaiśvadhābhyām vaiśvadhābhiḥ
Dativevaiśvadhāyai vaiśvadhābhyām vaiśvadhābhyaḥ
Ablativevaiśvadhāyāḥ vaiśvadhābhyām vaiśvadhābhyaḥ
Genitivevaiśvadhāyāḥ vaiśvadhayoḥ vaiśvadhānām
Locativevaiśvadhāyām vaiśvadhayoḥ vaiśvadhāsu

Adverb -vaiśvadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria