Declension table of ?vaiśvadha

Deva

NeuterSingularDualPlural
Nominativevaiśvadham vaiśvadhe vaiśvadhāni
Vocativevaiśvadha vaiśvadhe vaiśvadhāni
Accusativevaiśvadham vaiśvadhe vaiśvadhāni
Instrumentalvaiśvadhena vaiśvadhābhyām vaiśvadhaiḥ
Dativevaiśvadhāya vaiśvadhābhyām vaiśvadhebhyaḥ
Ablativevaiśvadhāt vaiśvadhābhyām vaiśvadhebhyaḥ
Genitivevaiśvadhasya vaiśvadhayoḥ vaiśvadhānām
Locativevaiśvadhe vaiśvadhayoḥ vaiśvadheṣu

Compound vaiśvadha -

Adverb -vaiśvadham -vaiśvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria