Declension table of ?vaiśvadevikā

Deva

FeminineSingularDualPlural
Nominativevaiśvadevikā vaiśvadevike vaiśvadevikāḥ
Vocativevaiśvadevike vaiśvadevike vaiśvadevikāḥ
Accusativevaiśvadevikām vaiśvadevike vaiśvadevikāḥ
Instrumentalvaiśvadevikayā vaiśvadevikābhyām vaiśvadevikābhiḥ
Dativevaiśvadevikāyai vaiśvadevikābhyām vaiśvadevikābhyaḥ
Ablativevaiśvadevikāyāḥ vaiśvadevikābhyām vaiśvadevikābhyaḥ
Genitivevaiśvadevikāyāḥ vaiśvadevikayoḥ vaiśvadevikānām
Locativevaiśvadevikāyām vaiśvadevikayoḥ vaiśvadevikāsu

Adverb -vaiśvadevikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria