Declension table of ?vaiśvadevika

Deva

NeuterSingularDualPlural
Nominativevaiśvadevikam vaiśvadevike vaiśvadevikāni
Vocativevaiśvadevika vaiśvadevike vaiśvadevikāni
Accusativevaiśvadevikam vaiśvadevike vaiśvadevikāni
Instrumentalvaiśvadevikena vaiśvadevikābhyām vaiśvadevikaiḥ
Dativevaiśvadevikāya vaiśvadevikābhyām vaiśvadevikebhyaḥ
Ablativevaiśvadevikāt vaiśvadevikābhyām vaiśvadevikebhyaḥ
Genitivevaiśvadevikasya vaiśvadevikayoḥ vaiśvadevikānām
Locativevaiśvadevike vaiśvadevikayoḥ vaiśvadevikeṣu

Compound vaiśvadevika -

Adverb -vaiśvadevikam -vaiśvadevikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria