Declension table of ?vaiśvadevavidhi

Deva

MasculineSingularDualPlural
Nominativevaiśvadevavidhiḥ vaiśvadevavidhī vaiśvadevavidhayaḥ
Vocativevaiśvadevavidhe vaiśvadevavidhī vaiśvadevavidhayaḥ
Accusativevaiśvadevavidhim vaiśvadevavidhī vaiśvadevavidhīn
Instrumentalvaiśvadevavidhinā vaiśvadevavidhibhyām vaiśvadevavidhibhiḥ
Dativevaiśvadevavidhaye vaiśvadevavidhibhyām vaiśvadevavidhibhyaḥ
Ablativevaiśvadevavidheḥ vaiśvadevavidhibhyām vaiśvadevavidhibhyaḥ
Genitivevaiśvadevavidheḥ vaiśvadevavidhyoḥ vaiśvadevavidhīnām
Locativevaiśvadevavidhau vaiśvadevavidhyoḥ vaiśvadevavidhiṣu

Compound vaiśvadevavidhi -

Adverb -vaiśvadevavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria