Declension table of ?vaiśvadevastut

Deva

MasculineSingularDualPlural
Nominativevaiśvadevastut vaiśvadevastutau vaiśvadevastutaḥ
Vocativevaiśvadevastut vaiśvadevastutau vaiśvadevastutaḥ
Accusativevaiśvadevastutam vaiśvadevastutau vaiśvadevastutaḥ
Instrumentalvaiśvadevastutā vaiśvadevastudbhyām vaiśvadevastudbhiḥ
Dativevaiśvadevastute vaiśvadevastudbhyām vaiśvadevastudbhyaḥ
Ablativevaiśvadevastutaḥ vaiśvadevastudbhyām vaiśvadevastudbhyaḥ
Genitivevaiśvadevastutaḥ vaiśvadevastutoḥ vaiśvadevastutām
Locativevaiśvadevastuti vaiśvadevastutoḥ vaiśvadevastutsu

Compound vaiśvadevastut -

Adverb -vaiśvadevastut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria