Declension table of ?vaiśvadevakarman

Deva

NeuterSingularDualPlural
Nominativevaiśvadevakarma vaiśvadevakarmaṇī vaiśvadevakarmāṇi
Vocativevaiśvadevakarman vaiśvadevakarma vaiśvadevakarmaṇī vaiśvadevakarmāṇi
Accusativevaiśvadevakarma vaiśvadevakarmaṇī vaiśvadevakarmāṇi
Instrumentalvaiśvadevakarmaṇā vaiśvadevakarmabhyām vaiśvadevakarmabhiḥ
Dativevaiśvadevakarmaṇe vaiśvadevakarmabhyām vaiśvadevakarmabhyaḥ
Ablativevaiśvadevakarmaṇaḥ vaiśvadevakarmabhyām vaiśvadevakarmabhyaḥ
Genitivevaiśvadevakarmaṇaḥ vaiśvadevakarmaṇoḥ vaiśvadevakarmaṇām
Locativevaiśvadevakarmaṇi vaiśvadevakarmaṇoḥ vaiśvadevakarmasu

Compound vaiśvadevakarma -

Adverb -vaiśvadevakarma -vaiśvadevakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria