Declension table of ?vaiśvadevaka

Deva

NeuterSingularDualPlural
Nominativevaiśvadevakam vaiśvadevake vaiśvadevakāni
Vocativevaiśvadevaka vaiśvadevake vaiśvadevakāni
Accusativevaiśvadevakam vaiśvadevake vaiśvadevakāni
Instrumentalvaiśvadevakena vaiśvadevakābhyām vaiśvadevakaiḥ
Dativevaiśvadevakāya vaiśvadevakābhyām vaiśvadevakebhyaḥ
Ablativevaiśvadevakāt vaiśvadevakābhyām vaiśvadevakebhyaḥ
Genitivevaiśvadevakasya vaiśvadevakayoḥ vaiśvadevakānām
Locativevaiśvadevake vaiśvadevakayoḥ vaiśvadevakeṣu

Compound vaiśvadevaka -

Adverb -vaiśvadevakam -vaiśvadevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria