Declension table of ?vaiśvadevāgnimāruta

Deva

NeuterSingularDualPlural
Nominativevaiśvadevāgnimārutam vaiśvadevāgnimārute vaiśvadevāgnimārutāni
Vocativevaiśvadevāgnimāruta vaiśvadevāgnimārute vaiśvadevāgnimārutāni
Accusativevaiśvadevāgnimārutam vaiśvadevāgnimārute vaiśvadevāgnimārutāni
Instrumentalvaiśvadevāgnimārutena vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutaiḥ
Dativevaiśvadevāgnimārutāya vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutebhyaḥ
Ablativevaiśvadevāgnimārutāt vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutebhyaḥ
Genitivevaiśvadevāgnimārutasya vaiśvadevāgnimārutayoḥ vaiśvadevāgnimārutānām
Locativevaiśvadevāgnimārute vaiśvadevāgnimārutayoḥ vaiśvadevāgnimāruteṣu

Compound vaiśvadevāgnimāruta -

Adverb -vaiśvadevāgnimārutam -vaiśvadevāgnimārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria