Declension table of ?vaiśvadevāgnimāruta

Deva

MasculineSingularDualPlural
Nominativevaiśvadevāgnimārutaḥ vaiśvadevāgnimārutau vaiśvadevāgnimārutāḥ
Vocativevaiśvadevāgnimāruta vaiśvadevāgnimārutau vaiśvadevāgnimārutāḥ
Accusativevaiśvadevāgnimārutam vaiśvadevāgnimārutau vaiśvadevāgnimārutān
Instrumentalvaiśvadevāgnimārutena vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutaiḥ vaiśvadevāgnimārutebhiḥ
Dativevaiśvadevāgnimārutāya vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutebhyaḥ
Ablativevaiśvadevāgnimārutāt vaiśvadevāgnimārutābhyām vaiśvadevāgnimārutebhyaḥ
Genitivevaiśvadevāgnimārutasya vaiśvadevāgnimārutayoḥ vaiśvadevāgnimārutānām
Locativevaiśvadevāgnimārute vaiśvadevāgnimārutayoḥ vaiśvadevāgnimāruteṣu

Compound vaiśvadevāgnimāruta -

Adverb -vaiśvadevāgnimārutam -vaiśvadevāgnimārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria