Declension table of ?vaiśvadaivata

Deva

NeuterSingularDualPlural
Nominativevaiśvadaivatam vaiśvadaivate vaiśvadaivatāni
Vocativevaiśvadaivata vaiśvadaivate vaiśvadaivatāni
Accusativevaiśvadaivatam vaiśvadaivate vaiśvadaivatāni
Instrumentalvaiśvadaivatena vaiśvadaivatābhyām vaiśvadaivataiḥ
Dativevaiśvadaivatāya vaiśvadaivatābhyām vaiśvadaivatebhyaḥ
Ablativevaiśvadaivatāt vaiśvadaivatābhyām vaiśvadaivatebhyaḥ
Genitivevaiśvadaivatasya vaiśvadaivatayoḥ vaiśvadaivatānām
Locativevaiśvadaivate vaiśvadaivatayoḥ vaiśvadaivateṣu

Compound vaiśvadaivata -

Adverb -vaiśvadaivatam -vaiśvadaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria