Declension table of ?vaiśvāvasavya

Deva

MasculineSingularDualPlural
Nominativevaiśvāvasavyaḥ vaiśvāvasavyau vaiśvāvasavyāḥ
Vocativevaiśvāvasavya vaiśvāvasavyau vaiśvāvasavyāḥ
Accusativevaiśvāvasavyam vaiśvāvasavyau vaiśvāvasavyān
Instrumentalvaiśvāvasavyena vaiśvāvasavyābhyām vaiśvāvasavyaiḥ vaiśvāvasavyebhiḥ
Dativevaiśvāvasavyāya vaiśvāvasavyābhyām vaiśvāvasavyebhyaḥ
Ablativevaiśvāvasavyāt vaiśvāvasavyābhyām vaiśvāvasavyebhyaḥ
Genitivevaiśvāvasavyasya vaiśvāvasavyayoḥ vaiśvāvasavyānām
Locativevaiśvāvasavye vaiśvāvasavyayoḥ vaiśvāvasavyeṣu

Compound vaiśvāvasavya -

Adverb -vaiśvāvasavyam -vaiśvāvasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria