Declension table of ?vaiśvāsika

Deva

NeuterSingularDualPlural
Nominativevaiśvāsikam vaiśvāsike vaiśvāsikāni
Vocativevaiśvāsika vaiśvāsike vaiśvāsikāni
Accusativevaiśvāsikam vaiśvāsike vaiśvāsikāni
Instrumentalvaiśvāsikena vaiśvāsikābhyām vaiśvāsikaiḥ
Dativevaiśvāsikāya vaiśvāsikābhyām vaiśvāsikebhyaḥ
Ablativevaiśvāsikāt vaiśvāsikābhyām vaiśvāsikebhyaḥ
Genitivevaiśvāsikasya vaiśvāsikayoḥ vaiśvāsikānām
Locativevaiśvāsike vaiśvāsikayoḥ vaiśvāsikeṣu

Compound vaiśvāsika -

Adverb -vaiśvāsikam -vaiśvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria