Declension table of ?vaiśvāsika

Deva

MasculineSingularDualPlural
Nominativevaiśvāsikaḥ vaiśvāsikau vaiśvāsikāḥ
Vocativevaiśvāsika vaiśvāsikau vaiśvāsikāḥ
Accusativevaiśvāsikam vaiśvāsikau vaiśvāsikān
Instrumentalvaiśvāsikena vaiśvāsikābhyām vaiśvāsikaiḥ vaiśvāsikebhiḥ
Dativevaiśvāsikāya vaiśvāsikābhyām vaiśvāsikebhyaḥ
Ablativevaiśvāsikāt vaiśvāsikābhyām vaiśvāsikebhyaḥ
Genitivevaiśvāsikasya vaiśvāsikayoḥ vaiśvāsikānām
Locativevaiśvāsike vaiśvāsikayoḥ vaiśvāsikeṣu

Compound vaiśvāsika -

Adverb -vaiśvāsikam -vaiśvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria