Declension table of ?vaiśvānarī

Deva

FeminineSingularDualPlural
Nominativevaiśvānarī vaiśvānaryau vaiśvānaryaḥ
Vocativevaiśvānari vaiśvānaryau vaiśvānaryaḥ
Accusativevaiśvānarīm vaiśvānaryau vaiśvānarīḥ
Instrumentalvaiśvānaryā vaiśvānarībhyām vaiśvānarībhiḥ
Dativevaiśvānaryai vaiśvānarībhyām vaiśvānarībhyaḥ
Ablativevaiśvānaryāḥ vaiśvānarībhyām vaiśvānarībhyaḥ
Genitivevaiśvānaryāḥ vaiśvānaryoḥ vaiśvānarīṇām
Locativevaiśvānaryām vaiśvānaryoḥ vaiśvānarīṣu

Compound vaiśvānari - vaiśvānarī -

Adverb -vaiśvānari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria