Declension table of ?vaiśvānaravat

Deva

NeuterSingularDualPlural
Nominativevaiśvānaravat vaiśvānaravantī vaiśvānaravatī vaiśvānaravanti
Vocativevaiśvānaravat vaiśvānaravantī vaiśvānaravatī vaiśvānaravanti
Accusativevaiśvānaravat vaiśvānaravantī vaiśvānaravatī vaiśvānaravanti
Instrumentalvaiśvānaravatā vaiśvānaravadbhyām vaiśvānaravadbhiḥ
Dativevaiśvānaravate vaiśvānaravadbhyām vaiśvānaravadbhyaḥ
Ablativevaiśvānaravataḥ vaiśvānaravadbhyām vaiśvānaravadbhyaḥ
Genitivevaiśvānaravataḥ vaiśvānaravatoḥ vaiśvānaravatām
Locativevaiśvānaravati vaiśvānaravatoḥ vaiśvānaravatsu

Adverb -vaiśvānaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria