Declension table of ?vaiśvānaramukhā

Deva

FeminineSingularDualPlural
Nominativevaiśvānaramukhā vaiśvānaramukhe vaiśvānaramukhāḥ
Vocativevaiśvānaramukhe vaiśvānaramukhe vaiśvānaramukhāḥ
Accusativevaiśvānaramukhām vaiśvānaramukhe vaiśvānaramukhāḥ
Instrumentalvaiśvānaramukhayā vaiśvānaramukhābhyām vaiśvānaramukhābhiḥ
Dativevaiśvānaramukhāyai vaiśvānaramukhābhyām vaiśvānaramukhābhyaḥ
Ablativevaiśvānaramukhāyāḥ vaiśvānaramukhābhyām vaiśvānaramukhābhyaḥ
Genitivevaiśvānaramukhāyāḥ vaiśvānaramukhayoḥ vaiśvānaramukhāṇām
Locativevaiśvānaramukhāyām vaiśvānaramukhayoḥ vaiśvānaramukhāsu

Adverb -vaiśvānaramukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria