Declension table of ?vaiśvānaramukha

Deva

NeuterSingularDualPlural
Nominativevaiśvānaramukham vaiśvānaramukhe vaiśvānaramukhāṇi
Vocativevaiśvānaramukha vaiśvānaramukhe vaiśvānaramukhāṇi
Accusativevaiśvānaramukham vaiśvānaramukhe vaiśvānaramukhāṇi
Instrumentalvaiśvānaramukheṇa vaiśvānaramukhābhyām vaiśvānaramukhaiḥ
Dativevaiśvānaramukhāya vaiśvānaramukhābhyām vaiśvānaramukhebhyaḥ
Ablativevaiśvānaramukhāt vaiśvānaramukhābhyām vaiśvānaramukhebhyaḥ
Genitivevaiśvānaramukhasya vaiśvānaramukhayoḥ vaiśvānaramukhāṇām
Locativevaiśvānaramukhe vaiśvānaramukhayoḥ vaiśvānaramukheṣu

Compound vaiśvānaramukha -

Adverb -vaiśvānaramukham -vaiśvānaramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria