Declension table of ?vaiśvānarajyotis

Deva

NeuterSingularDualPlural
Nominativevaiśvānarajyotiḥ vaiśvānarajyotiṣī vaiśvānarajyotīṃṣi
Vocativevaiśvānarajyotiḥ vaiśvānarajyotiṣī vaiśvānarajyotīṃṣi
Accusativevaiśvānarajyotiḥ vaiśvānarajyotiṣī vaiśvānarajyotīṃṣi
Instrumentalvaiśvānarajyotiṣā vaiśvānarajyotirbhyām vaiśvānarajyotirbhiḥ
Dativevaiśvānarajyotiṣe vaiśvānarajyotirbhyām vaiśvānarajyotirbhyaḥ
Ablativevaiśvānarajyotiṣaḥ vaiśvānarajyotirbhyām vaiśvānarajyotirbhyaḥ
Genitivevaiśvānarajyotiṣaḥ vaiśvānarajyotiṣoḥ vaiśvānarajyotiṣām
Locativevaiśvānarajyotiṣi vaiśvānarajyotiṣoḥ vaiśvānarajyotiḥṣu

Compound vaiśvānarajyotis -

Adverb -vaiśvānarajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria