Declension table of ?vaiśvānarajyotis

Deva

MasculineSingularDualPlural
Nominativevaiśvānarajyotiḥ vaiśvānarajyotiṣau vaiśvānarajyotiṣaḥ
Vocativevaiśvānarajyotiḥ vaiśvānarajyotiṣau vaiśvānarajyotiṣaḥ
Accusativevaiśvānarajyotiṣam vaiśvānarajyotiṣau vaiśvānarajyotiṣaḥ
Instrumentalvaiśvānarajyotiṣā vaiśvānarajyotirbhyām vaiśvānarajyotirbhiḥ
Dativevaiśvānarajyotiṣe vaiśvānarajyotirbhyām vaiśvānarajyotirbhyaḥ
Ablativevaiśvānarajyotiṣaḥ vaiśvānarajyotirbhyām vaiśvānarajyotirbhyaḥ
Genitivevaiśvānarajyotiṣaḥ vaiśvānarajyotiṣoḥ vaiśvānarajyotiṣām
Locativevaiśvānarajyotiṣi vaiśvānarajyotiṣoḥ vaiśvānarajyotiḥṣu

Compound vaiśvānarajyotis -

Adverb -vaiśvānarajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria