Declension table of ?vaiśvānarāyaṇa

Deva

MasculineSingularDualPlural
Nominativevaiśvānarāyaṇaḥ vaiśvānarāyaṇau vaiśvānarāyaṇāḥ
Vocativevaiśvānarāyaṇa vaiśvānarāyaṇau vaiśvānarāyaṇāḥ
Accusativevaiśvānarāyaṇam vaiśvānarāyaṇau vaiśvānarāyaṇān
Instrumentalvaiśvānarāyaṇena vaiśvānarāyaṇābhyām vaiśvānarāyaṇaiḥ vaiśvānarāyaṇebhiḥ
Dativevaiśvānarāyaṇāya vaiśvānarāyaṇābhyām vaiśvānarāyaṇebhyaḥ
Ablativevaiśvānarāyaṇāt vaiśvānarāyaṇābhyām vaiśvānarāyaṇebhyaḥ
Genitivevaiśvānarāyaṇasya vaiśvānarāyaṇayoḥ vaiśvānarāyaṇānām
Locativevaiśvānarāyaṇe vaiśvānarāyaṇayoḥ vaiśvānarāyaṇeṣu

Compound vaiśvānarāyaṇa -

Adverb -vaiśvānarāyaṇam -vaiśvānarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria