Declension table of vaiśvānara

Deva

NeuterSingularDualPlural
Nominativevaiśvānaram vaiśvānare vaiśvānarāṇi
Vocativevaiśvānara vaiśvānare vaiśvānarāṇi
Accusativevaiśvānaram vaiśvānare vaiśvānarāṇi
Instrumentalvaiśvānareṇa vaiśvānarābhyām vaiśvānaraiḥ
Dativevaiśvānarāya vaiśvānarābhyām vaiśvānarebhyaḥ
Ablativevaiśvānarāt vaiśvānarābhyām vaiśvānarebhyaḥ
Genitivevaiśvānarasya vaiśvānarayoḥ vaiśvānarāṇām
Locativevaiśvānare vaiśvānarayoḥ vaiśvānareṣu

Compound vaiśvānara -

Adverb -vaiśvānaram -vaiśvānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria