Declension table of ?vaiśvāmitrikā

Deva

FeminineSingularDualPlural
Nominativevaiśvāmitrikā vaiśvāmitrike vaiśvāmitrikāḥ
Vocativevaiśvāmitrike vaiśvāmitrike vaiśvāmitrikāḥ
Accusativevaiśvāmitrikām vaiśvāmitrike vaiśvāmitrikāḥ
Instrumentalvaiśvāmitrikayā vaiśvāmitrikābhyām vaiśvāmitrikābhiḥ
Dativevaiśvāmitrikāyai vaiśvāmitrikābhyām vaiśvāmitrikābhyaḥ
Ablativevaiśvāmitrikāyāḥ vaiśvāmitrikābhyām vaiśvāmitrikābhyaḥ
Genitivevaiśvāmitrikāyāḥ vaiśvāmitrikayoḥ vaiśvāmitrikāṇām
Locativevaiśvāmitrikāyām vaiśvāmitrikayoḥ vaiśvāmitrikāsu

Adverb -vaiśvāmitrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria