Declension table of ?vaiśvāmitrika

Deva

NeuterSingularDualPlural
Nominativevaiśvāmitrikam vaiśvāmitrike vaiśvāmitrikāṇi
Vocativevaiśvāmitrika vaiśvāmitrike vaiśvāmitrikāṇi
Accusativevaiśvāmitrikam vaiśvāmitrike vaiśvāmitrikāṇi
Instrumentalvaiśvāmitrikeṇa vaiśvāmitrikābhyām vaiśvāmitrikaiḥ
Dativevaiśvāmitrikāya vaiśvāmitrikābhyām vaiśvāmitrikebhyaḥ
Ablativevaiśvāmitrikāt vaiśvāmitrikābhyām vaiśvāmitrikebhyaḥ
Genitivevaiśvāmitrikasya vaiśvāmitrikayoḥ vaiśvāmitrikāṇām
Locativevaiśvāmitrike vaiśvāmitrikayoḥ vaiśvāmitrikeṣu

Compound vaiśvāmitrika -

Adverb -vaiśvāmitrikam -vaiśvāmitrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria