Declension table of ?vaiśvāmitrika

Deva

MasculineSingularDualPlural
Nominativevaiśvāmitrikaḥ vaiśvāmitrikau vaiśvāmitrikāḥ
Vocativevaiśvāmitrika vaiśvāmitrikau vaiśvāmitrikāḥ
Accusativevaiśvāmitrikam vaiśvāmitrikau vaiśvāmitrikān
Instrumentalvaiśvāmitrikeṇa vaiśvāmitrikābhyām vaiśvāmitrikaiḥ vaiśvāmitrikebhiḥ
Dativevaiśvāmitrikāya vaiśvāmitrikābhyām vaiśvāmitrikebhyaḥ
Ablativevaiśvāmitrikāt vaiśvāmitrikābhyām vaiśvāmitrikebhyaḥ
Genitivevaiśvāmitrikasya vaiśvāmitrikayoḥ vaiśvāmitrikāṇām
Locativevaiśvāmitrike vaiśvāmitrikayoḥ vaiśvāmitrikeṣu

Compound vaiśvāmitrika -

Adverb -vaiśvāmitrikam -vaiśvāmitrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria