Declension table of ?vaiśvāmitrī

Deva

FeminineSingularDualPlural
Nominativevaiśvāmitrī vaiśvāmitryau vaiśvāmitryaḥ
Vocativevaiśvāmitri vaiśvāmitryau vaiśvāmitryaḥ
Accusativevaiśvāmitrīm vaiśvāmitryau vaiśvāmitrīḥ
Instrumentalvaiśvāmitryā vaiśvāmitrībhyām vaiśvāmitrībhiḥ
Dativevaiśvāmitryai vaiśvāmitrībhyām vaiśvāmitrībhyaḥ
Ablativevaiśvāmitryāḥ vaiśvāmitrībhyām vaiśvāmitrībhyaḥ
Genitivevaiśvāmitryāḥ vaiśvāmitryoḥ vaiśvāmitrīṇām
Locativevaiśvāmitryām vaiśvāmitryoḥ vaiśvāmitrīṣu

Compound vaiśvāmitri - vaiśvāmitrī -

Adverb -vaiśvāmitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria